top of page

Traduzioni sanscrito-italiano con testo a fronte

दीपावलीः

Dīpāvalī

भारतवर्षस्य उत्सवेषु दीपावल्याः उत्सवः अतीव रम्यः । अस्य उत्सवस्य विषये एका कथा प्रचलिता । जनाः कथयन्ति यत् पुरा रावणेन सह श्रीरामचन्द्रस्य युद्धम् अभवत् । तस्मिन् युद्धे श्रीरामचन्द्रः रावणं अजयत् । सीतया लक्ष्मणेन च सह श्रीरामचन्द्रः अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । ते श्रीरामचन्द्रस्य विजयोत्सवे स्वानि गृहाणि दीपमालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षं तस्मिन् एव दिने दीपावल्याः उत्सवः भवति ।

La festa di Dīpāvalī, tra le feste dell’anno indiano, è molto bella. A proposito di questa festa è diffusa una storia. Le persone raccontano che nell’antichità ci fu una battaglia di Śrī Rāmacandra con Rāvaṇa. In quella battaglia Śrī Rāmacandra vinse (contro) Rāvaṇa. Śrī Rāmacandra ritornò ad Ayodhyā con Sītā e Lakṣmaṇa. Allora gli abitanti di Ayodhyā furono molto felici. Nella festa per la vittoria di Śrī Rāmacandra, illuminarono le proprie case con file di lumini. Da quel momento in poi, ogni anno, proprio quel giorno, vi è la festa di Dīpāvalī.

दीपावल्याः दिवसे जनानां हृदयेषु महान् उल्लासः भवति । सर्वे जनाः गृहाणि भूषयन्ति । ते बालकेभ्यः प्रसन्नतया क्रीडनकानि मिष्टान्नानि च आनयन्ति । जनाः स्वमित्रेभ्यः मिष्टान्नानि प्रेषयन्ति । सन्ध्यायां जनाः असङ्ख्यानां दीपानां आवलीः रचयन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति । अहो ! रमणीयः अयं प्रकाशोत्सवः ।

Nel giorno di Dīpāvalī, nei cuori degli uomini, vi è grande gioia. Tutti decorano le case. Essi con felicità regalano ai bambini giochi e dolci. Gli adulti mandano dolci ai propri amici. Al tramonto le persone preparano file di innumerevoli luci. Durante la notte le persone adorano Lakṣmī. Oh, quant’è bella questa festa della luce.

bottom of page